chanting sage in the absence of watches

घडियों के अभाव मे मंत्रद्रष्टा ऋषि – वैदिक ज्योतिष शास्त्र | Chanting sage in the absence of watches – vaidik jyotish Shastra

  वेदास्तावद यज्ञकर्मप्रवृता: यज्ञा प्रोक्तास्ते तु कालाश्रयेण, शास्त्रादस्मात काबोधो यत: स्याद वेदांगत्वं ज्योतिषस्योक्तमस्सात। शब्दशास्त्रं मुखं ज्योतिषं चक्षुषी श्रोत्रमुक्तं निरुक्तं कल्प: करौ, या तु शिक्षा‍ऽस्य वेदस्य नासिका पादपद्मद्वयं छन्दं आद्यैर्बुधै:॥ वेदचक्षु: किलेदं स्मृतं ज्यौतिषं मुख्यता चान्गमध्येऽस्य तेनोच्यते, संयुतोऽपीतरै: कर्णनासादिभिश्चक्षुषाऽगेंन हीनो न किंचित कर:। तस्मात द्विजैर्ध्ययनीयमेतत पुंण्यं रहस्यं परमंच तत्वम, यो ज्योतिषां वेत्ति नर: स सम्यक धर्मार्थकामान […]

घडियों के अभाव मे मंत्रद्रष्टा ऋषि – वैदिक ज्योतिष शास्त्र | Chanting sage in the absence of watches – vaidik jyotish Shastra Read More »